September 19, 2024

Rahu Kavach – The North Node Armour

राहुकवचम्  अस्य श्रीराहुकवचस्तोत्रमंत्रस्य चंद्रमा ऋषिः I  अनुष्टुप छन्दः I रां बीजं I नमः शक्तिः I  स्वाहा कीलकम् I राहुप्रीत्यर्थं जपे विनियोगः II  प्रणमामि सदा राहुं …

बुध पंचविंशति नाम स्तोत्रम् – 108 names of planet mercury

बुध पंचविंशति नाम स्तोत्रम् बुधो बुद्धिमतां श्रेष्ठो बुद्धिदाता धनप्रदः। प्रियंगुकुलिकाश्यामः कञ्जनेत्रो मनोहरः॥ १॥ ग्रहोपमो रौहिणेयः नक्षत्रेशो दयाकरः। विरुद्धकार्यहन्ता सौम्यो बुद्धिविवर्धनः ॥२॥ चन्द्रात्मजो विष्णुरूपी ज्ञानी ज्ञो …

बुध स्तोत्र – Budh Graha Stotra ( Mercury Stotra)

बुध स्तोत्र पीताम्बर: पीतवपु किरीटी, चतुर्भुजो देवदु:खापहर्ता । धर्मस्य धृक सोमसुत: सदा मे, सिंहाधिरुढ़ो वरदो बुधश्च ।।1।। प्रियंगुकनकश्यामं रूपेणाप्रतिमं बुधम । सौम्यं सौम्यगुणोपेतं नमामि शशिनन्दनम …

error: Content is protected !!