July 24, 2024

श्रीशनि अष्टोत्तरशतनामस्तोत्रम्-Saturn-108 names

श्रीशनि अष्टोत्तरशतनामस्तोत्रम् श्रीशनि अष्टोत्तरशतनामस्तोत्रम् शनैश्चराय शान्ताय सर्वाभीष्टप्रदायिने । शरण्याय वरेण्याय सर्वेशाय नमो नमः ॥ १॥ सौम्याय सुरवन्द्याय सुरलोकविहारिणे । सुखासनोपविष्टाय सुन्दराय नमो नमः ॥ २॥ …

Nakshatra Shanti Stotram

नक्षत्रशान्तिस्तोत्रम् कृत्तिका परमा देवी रोहिणी रुचिरानना ॥ १॥ श्रीमान् मृगशिरा भद्रा आर्द्रा च परमोज्ज्वला । पुनर्वसुस्तथा पुष्य आश्लेषाऽथ महाबला ॥ २॥ नक्षत्रमातरो ह्येताः प्रभामालाविभूषिताः । …

Nakshtra Suktam

नक्षत्र सूक्तम् तैत्तिरीय ब्रह्मणम् | अष्टकम् – 3 प्रश्नः – 1 तैत्तिरीय संहिताः | कांड 3 प्रपाठकः – 5 अनुवाकम् – 1 ॐ ‖ अ॒ग्निर्नः॑ …

NavGraha Suktam

नवग्रहसूक्तम् ॥ गणेशवन्दना ॥ ॐ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत्सर्व विघ्नोपशान्तये॥ ॥ प्राणायामम् ॥ ॐ भूः । ॐ भुवः॑ । ओꣳ॒ सुवः॑ । …

Medha Suktam

मेधासूक्तम् ऊँ यश्छन्दसामृषभो विश्वरूपः । छन्दोभ्यो ऽध्यमृताथ्संबभूव। स मेन्द्रो मेधया स्पृणोतु। अमृतस्य देवधारणॊ भूयासम्। शरीरं मे विचर्षणम्। जिह्वा मे मधुमत्तमा। कर्णाभ्यां भूरिविश्रुवम्। ब्रह्मणः कोशोऽसि मेधया …

error: Content is protected !!