July 24, 2024

Budh Ashtottara Stotra – 108 names of Mercury Planet

Lets share it

Budh Ashtottara also knows as 108 names of planet mercury. If a person reads this everyday 10-11 times then gradually , planet mercury starts giving relief in its negative effects.

॥ श्रीबुधाष्टोत्तर स्तोत्रम् ॥

बुध बीज मन्त्र – ॐ ब्राँब्रीं ब्रौं सः बुधाय नमः ॥

बुधो बुधार्चितः सौम्यः सौम्यचित्तः शुभप्रदः ।
दृढव्रतो दृढबल श्रुतिजालप्रबोधकः ॥ १॥
सत्यवासः सत्यवचा श्रेयसाम्पतिरव्ययः ।
सोमजः सुखदः श्रीमान् सोमवंशप्रदीपकः श्रीमान् सोमवंशप्रदीपकः ॥ २॥
वेदविद्वेदतत्त्वज्ञो वेदान्तज्ञानभास्करः ।
विद्याविचक्षण विदुर् विद्वत्प्रीतिकरो ऋजः ॥ ३॥
विश्वानुकूलसञ्चारी विशेषविनयान्वितः ।
विविधागमसारज्ञो वीर्यवान् विगतज्वरः वीर्यवान् ॥ ४॥
त्रिवर्गफलदोऽनन्तः त्रिदशाधिपपूजितः ।
बुद्धिमान् बहुशास्त्रज्ञो बुद्धिमान् बली बन्धविमोचकः ॥ ५॥
वक्रातिवक्रगमनो वासवो वसुधाधिपः ।
प्रसादवदनो वन्द्यो वरेण्यो वाग्विलक्षणः ॥ ६॥
सत्यवान् सत्यसंकल्पः सत्यवान् सत्यसंकल्पः सत्यबन्धिः सदादरः ।
सर्वरोगप्रशमनः सर्वमृत्युनिवारकः ॥ ७॥
वाणिज्यनिपुणो वश्यो वातांगी वातरोगहृत् ।वातरोगहृत्
स्थूलः स्थैर्यगुणाध्यक्षः स्थूलसूक्ष्मादिकारणः ॥ ८॥
अप्रकाशः प्रकाशात्मा घनो गगनभूषणः ।
विधिस्तुत्यो विशालाक्षो विद्वज्जनमनोहरः ॥ ९॥
चारुशीलः स्वप्रकाशो चपलश्च जितेन्द्रियः ।
उदऽग्मुखो मखासक्तो मगधाधिपतिर्हरः ॥ १०॥
सौम्यवत्सरसञ्जातः सोमप्रियकरः सुखी ।
सिंहाधिरूढः सर्वज्ञः शिखिवर्णः शिवंकरः ॥ ११॥
पीताम्बरो पीतवपुः पीतच्छत्रध्वजांकितः ।
खड्गचर्मधरः कार्यकर्ता कलुषहारकः ॥ १२॥
आत्रेयगोत्रजोऽत्यन्तविनयो विश्वपावनः ।
चाम्पेयपुष्पसंकाशः चारणः चारुभूषणः ॥ १३॥
वीतरागो वीतभयो विशुद्धकनकप्रभः ।
बन्धुप्रियो बन्धयुक्तो वनमण्डलसंश्रितः ॥ १४॥
अर्केशानप्रदेषस्थः तर्कशास्त्रविशारदः ।
प्रशान्तः प्रीतिसंयुक्तः प्रियकृत् प्रियभाषणः प्रियकृत् ॥ १५॥
मेधावी माधवासक्तो मिथुनाधिपतिः सुधीः ।
कन्याराशिप्रियः कामप्रदो घनफलाश्रयः ॥ १६॥
बुधस्येवम्प्रकारेण नाम्नामष्टोत्तरं शतम् ।शतम्
सम्पूज्य विधिवत्कर्ता सर्वान्कामानवाप्नुयात् १७॥

॥ इति बुध अष्टोत्तरशतनामस्तोत्रम् ॥

 

English Translation:

Budh Ashtottar Stotram.

Śrī budh āṣṭōttara śatanāma stōtram.

Budha  mantra – Om Bum budhaay namah .

budho budhaarchitah saumyah saumyachittah shubhapradah . drdhavrato drdhabal shrutijaalaprabodhakah . 1.

Satyavāsaḥ satyavacā śrēyasāmpatiravyayaḥ. Sōmajaḥ sukhadaḥ śrīmān sōmavanśapradīpakaḥ śrīmān sōmavanśapradīpakaḥ. 2.

vedavidvedatattvagyo vedaantagyaanabhaaskarah . vidyaavichakshan vidur vidvatpreetikaro rijah . 3.

vishvaanukoolasanchaaree visheshavinayaanvitah . vividhaagamasaaragyo veeryavaan vigatajvarah veeryavaan . 4.

Trivargaphaladō̕nantaḥ tridaśādhipapūjitaḥ. Bud’dhimān bahuśāstrajñō bud’dhimān balī bandhavimōcakaḥ. 5.

vakraativakragamano vaasavo vasudhaadhipah . prasaadavadano vandyo varenyo vaagvilakshanah . 6.

satyavaan satyasankalpah satyavaan satyasankalpah satyabandhih sadaadarah . sarvarogaprashamanah sarvamrtyunivaarakah . 7.

Vāṇijyanipuṇō vaśyō vātāṅgī vātarōgahr̥t.Vātarōgahr̥t sthūlaḥ sthairyaguṇādhyakṣaḥ sthūlasūkṣmādikāraṇaḥ. 8.

Aprakāśaḥ prakāśātmā ghanō gaganabhūṣaṇaḥ. Vidhistutyō viśālākṣō vidvajjanamanōharaḥ. 9.

Chāruśīlaḥ svaprakāśō capalaśca jitēndriyaḥ. Uda̕gmukhō makhāsaktō magadhādhipatir’haraḥ. 10.

saumyavatsarasanjaatah somapriyakarah sukhee . sinhaadhiroodhah sarvagyah shikhivarnah shivankarah . 11.

peetaambaro peetavapuh peetachchhatradhvajaankitah . khadgacharmadharah kaaryakarta kalushahaarakah . 12.

Ātrēyagōtrajō̕tyantavinayō viśvapāvanaḥ. Chāmpēyapuṣpasaṅkāśaḥ chāraṇaḥ chārubhūṣaṇaḥ. 13.

veetaraago veetabhayo vishuddhakanakaprabhah . bandhupriyo bandhayukto vanamandalasanshritah . 14

Arkēśānapradēṣasthaḥ tarkaśāstraviśāradaḥ. Praśāntaḥ prītisanyuktaḥ priyakr̥t priyabhāṣaṇaḥ priyakr̥t. 15.

Mēdhāvī mādhavāsaktō mithunādhipatiḥ sudhīḥ. Kan’yārāśipriyaḥ kāmapradō ghanaphalāśrayaḥ. 16

Budhasyēvamprakārēṇa nāmnāmaṣṭōttaraṁ śatam.Śatam sampūjya vidhivatkartā sarvānkāmānavāpnuyāt.Sarvānkāmānavāpnuyāt 17.

iti budh ashtottarashatanaamastotram .

 

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!