July 26, 2024

Rahu Kavach – The North Node Armour

Lets share it

राहुकवचम् 

अस्य श्रीराहुकवचस्तोत्रमंत्रस्य चंद्रमा ऋषिः I 
अनुष्टुप छन्दः I रां बीजं I नमः शक्तिः I 
स्वाहा कीलकम् I राहुप्रीत्यर्थं जपे विनियोगः II 
प्रणमामि सदा राहुं शूर्पाकारं किरीटिन् II 
सैन्हिकेयं करालास्यं लोकानाम भयप्रदम् II १ II 
निलांबरः शिरः पातु ललाटं लोकवन्दितः I 
चक्षुषी पातु मे राहुः श्रोत्रे त्वर्धशरीरवान् II २ II 
नासिकां मे धूम्रवर्णः शूलपाणिर्मुखं मम I 
जिव्हां मे सिंहिकासूनुः कंठं मे कठिनांघ्रीकः II ३ II 
भुजङ्गेशो भुजौ पातु निलमाल्याम्बरः करौ I 
पातु वक्षःस्थलं मंत्री पातु कुक्षिं विधुंतुदः II ४ II 
कटिं मे विकटः पातु ऊरु मे सुरपूजितः I 
स्वर्भानुर्जानुनी पातु जंघे मे पातु जाड्यहा II ५ II 
गुल्फ़ौ ग्रहपतिः पातु पादौ मे भीषणाकृतिः I 
सर्वाणि अंगानि मे पातु निलश्चंदनभूषण: II ६ II 
राहोरिदं कवचमृद्धिदवस्तुदं यो I 
भक्ता पठत्यनुदिनं नियतः शुचिः सन् I 
 प्राप्नोति कीर्तिमतुलां श्रियमृद्धिमायु 

रारोग्यमात्मविजयं च हि तत्प्रसादात् II ७ II 

II इति श्रीमहाभारते धृतराष्ट्रसंजयसंवादे द्रोणपर्वणि राहुकवचं संपूर्णं II 

This should be read in Negative Rahu Dasha. However, I do not recommend it to be read in Rahu Kaal but it is extremely beneficial in Rahu Dasha or negative Rahu Transit.

I would like to mention that Rahu is also known as the North Node.

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!