July 24, 2024

Shukra Kavach – The Armour of Planet Venus

अस्य श्रीशुक्रकवचस्तोत्रमंत्रस्य भारद्वाज ऋषिः I अनुष्टुप् छन्दः I शुक्रो देवता I शुक्रप्रीत्यर्थं जपे विनियोगः II मृणालकुन्देन्दुषयोजसुप्रभं पीतांबरं प्रस्रुतमक्षमालिनम् I समस्तशास्त्रार्थनिधिं महांतं ध्यायेत्कविं वांछितमर्थसिद्धये II १ II …

MahaLakshmi Kavachm – महालक्ष्मीकवचम्

नारायण उवाच सर्वसम्पत्प्रदस्यास्य कवचस्य प्रजापतिः । ऋषिश्छन्दश्र्च बृहती देवी पद्मालया सव्यम् ॥ १ ॥ धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः । पुण्यबीजं च महतां कवचं परमाद्भुतम् ॥ २ …

Budh kavachm – श्रीबुधकवचं

II श्री गणेशाय नमः II II अथ श्रीबुधकवचं II अस्य श्रीबुधकवचस्तोत्रमंत्रस्य कश्यप ऋषिः I अनुष्टुप् छंदःI बुधो देवता I बुधपीडाशमनार्थं जपे विनियोगः II बुधस्तु पुस्तकधरः …

 श्रीसूर्यकवचस्तोत्रम् 

 श्रीसूर्यकवचस्तोत्रम् श्री गणेशाय नमः I याज्ञवल्क्य उवाच I श्रुणुष्व मुनिशार्दूल सूर्यस्य कवचं शुभम् I शरीरारोग्यदं दिव्यं सर्व सौभाग्यदायकम् II १ II दैदिप्यमानं मुकुटं स्फ़ुरन्मकरकुण्डलम् I …

मंगल कवचम् – Mars Armour

मंगल कवचम् अस्य श्री मंगलकवचस्तोत्रमंत्रस्य कश्यप ऋषिः । अनुष्टुप् छन्दः । अङ्गारको देवता । भौम पीडापरिहारार्थं जपे विनियोगः। रक्तांबरो रक्तवपुः किरीटी चतुर्भुजो मेषगमो गदाभृत् । धरासुतः शक्तिधरश्च शूली सदा …

Ketu Kavach – The South Node Armour

अथ केतुकवचम्  अस्य श्रीकेतुकवचस्तोत्रमंत्रस्य त्र्यंबक ऋषिः I अनुष्टप् छन्दः I केतुर्देवता I कं बीजं I नमः शक्तिः I केतुरिति कीलकम् I केतुप्रीत्यर्थं जपे विनियोगः II …

error: Content is protected !!