July 26, 2024

Shukra Kavach – The Armour of Planet Venus

Lets share it
अस्य श्रीशुक्रकवचस्तोत्रमंत्रस्य भारद्वाज ऋषिः I
अनुष्टुप् छन्दः I शुक्रो देवता I शुक्रप्रीत्यर्थं जपे विनियोगः II
मृणालकुन्देन्दुषयोजसुप्रभं पीतांबरं प्रस्रुतमक्षमालिनम् I
समस्तशास्त्रार्थनिधिं महांतं ध्यायेत्कविं वांछितमर्थसिद्धये II १ II
ॐ शिरो मे भार्गवः पातु भालं पातु ग्रहाधिपः I
 नेत्रे दैत्यगुरुः पातु श्रोत्रे मे चन्दनदयुतिः II २ II
पातु मे नासिकां काव्यो वदनं दैत्यवन्दितः I
जिह्वा मे चोशनाः पातु कंठं श्रीकंठभक्तिमान् II ३ II
भुजौ तेजोनिधिः पातु कुक्षिं पातु मनोव्रजः I
नाभिं भृगुसुतः पातु मध्यं पातु महीप्रियः II ४ II
कटिं मे पातु विश्वात्मा ऊरु मे सुरपूजितः I
जानू जाड्यहरः पातु जंघे ज्ञानवतां वरः II ५ II
गुल्फ़ौ गुणनिधिः पातु पातु पादौ वरांबरः I
सर्वाण्यङ्गानि मे पातु स्वर्णमालापरिष्कृतः II ६ II
य इदं कवचं दिव्यं पठति श्रद्धयान्वितः I
 न तस्य जायते पीडा भार्गवस्य प्रसादतः II ७ II
 II इति श्रीब्रह्मांडपुराणे शुक्रकवचं संपूर्णं II

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!