July 26, 2024

Nakshtra Suktam

Lets share it

नक्षत्र सूक्तम्

तैत्तिरीय ब्रह्मणम् | अष्टकम् – 3 प्रश्नः – 1
तैत्तिरीय संहिताः | कांड 3 प्रपाठकः – 5 अनुवाकम् – 1

ॐ ‖ अ॒ग्निर्नः॑ पातु॒ कृत्ति॑काः | नक्ष॑त्रं दे॒वमिं॑द्रि॒यम् | इ॒दमा॑सां विचक्ष॒णम् | ह॒विरा॒सं जु॑होतन | यस्य॒ भांति॑ र॒श्मयो॒ यस्य॑ के॒तवः॑ | यस्ये॒मा विश्वा॒ भुव॑नानि॒ सर्वा᳚ | स कृत्ति॑काभिर॒भिसं॒वसा॑नः | अ॒ग्निर्नो॑ दे॒वस्सु॑वि॒ते द॑धातु ‖ 1 ‖

प्र॒जाप॑ते रोहि॒णीवे॑तु॒ पत्नी᳚ | वि॒श्वरू॑पा बृह॒ती चि॒त्रभा॑नुः | सा नो॑ य॒ज्ञस्य॑ सुवि॒ते द॑धातु | यथा॒ जीवे॑म श॒रद॒स्सवी॑राः | रो॒हि॒णी दे॒व्युद॑गात्पु॒रस्ता᳚त् | विश्वा॑ रू॒पाणि॑ प्रति॒मोद॑माना | प्र॒जाप॑तिग्ं ह॒विषा॑ व॒र्धयं॑ती | प्रि॒या दे॒वाना॒मुप॑यातु य॒ज्ञम् ‖ 2 ‖

सोमो॒ राजा॑ मृगशी॒र्॒षेण॒ आगन्न्॑ | शि॒वं नक्ष॑त्रं प्रि॒यम॑स्य॒ धाम॑ | आ॒प्याय॑मानो बहु॒धा जने॑षु | रेतः॑ प्र॒जां यज॑माने दधातु | यत्ते॒ नक्ष॑त्रं मृगशी॒र्॒षमस्ति॑ | प्रि॒यग्ं रा॑जन् प्रि॒यत॑मं प्रि॒याणा᳚म् | तस्मै॑ ते सोम ह॒विषा॑ विधेम | शन्न॑ एधि द्वि॒पदे॒ शं चतु॑ष्पदे ‖ 3 ‖

आ॒र्द्रया॑ रु॒द्रः प्रथ॑मा न एति | श्रेष्ठो॑ दे॒वानां॒ पति॑रघ्नि॒याना᳚म् | नक्ष॑त्रमस्य ह॒विषा॑ विधेम | मा नः॑ प्र॒जाग्ं री॑रिष॒न्मोत वी॒रान् | हे॒ति रु॒द्रस्य॒ परि॑णो वृणक्तु | आ॒र्द्रा नक्ष॑त्रं जुषताग्ं ह॒विर्नः॑ | प्र॒मुं॒चमा॑नौ दुरि॒तानि॒ विश्वा᳚ | अपा॒घशग्ं॑ सन्नुदता॒मरा॑तिम् | ‖ 4‖

पुन॑र्नो दे॒व्यदि॑तिस्पृणोतु | पुन॑र्वसूनः॒ पुन॒रेतां᳚ य॒ज्ञम् | पुन॑र्नो दे॒वा अ॒भियं॑तु॒ सर्वे᳚ | पुनः॑ पुनर्वो ह॒विषा॑ यजामः | ए॒वा न दे॒व्यदि॑तिरन॒र्वा | विश्व॑स्य भ॒र्त्री जग॑तः प्रति॒ष्ठा | पुन॑र्वसू ह॒विषा॑ व॒र्धयं॑ती | प्रि॒यं दे॒वाना॒-मप्ये॑तु॒ पाथः॑ ‖ 5‖

बृह॒स्पतिः॑ प्रथ॒मं जाय॑मानः | ति॒ष्यं॑ नक्ष॑त्रम॒भि संब॑भूव | श्रेष्ठो॑ दे॒वानां॒ पृत॑नासुजि॒ष्णुः | दि॒शोऽनु॒ सर्वा॒ अभ॑यन्नो अस्तु | ति॒ष्यः॑ पु॒रस्ता॑दु॒त म॑ध्य॒तो नः॑ | बृह॒स्पति॑र्नः॒ परि॑पातु प॒श्चात् | बाधे॑तां॒द्वेषो॒ अभ॑यं कृणुताम् | सु॒वीर्य॑स्य॒ पत॑यस्याम ‖ 6 ‖

इ॒दग्ं स॒र्पेभ्यो॑ ह॒विर॑स्तु॒ जुष्टम्᳚ | आ॒श्रे॒षा येषा॑मनु॒यंति॒ चेतः॑ | ये अं॒तरि॑क्षं पृथि॒वीं क्षि॒यंति॑ | ते न॑स्स॒र्पासो॒ हव॒माग॑मिष्ठाः | ये रो॑च॒ने सूर्य॒स्यापि॑ स॒र्पाः | ये दिवं॑ दे॒वीमनु॑सं॒चरं॑ति | येषा॑मश्रे॒षा अ॑नु॒यंति॒ कामम्᳚ | तेभ्य॑स्स॒र्पेभ्यो॒ मधु॑मज्जुहोमि ‖ 7 ‖

उप॑हूताः पि॒तरो॒ ये म॒घासु॑ | मनो॑जवसस्सु॒कृत॑स्सुकृ॒त्याः | ते नो॒ नक्ष॑त्रे॒ हव॒माग॑मिष्ठाः | स्व॒धाभि॑र्य॒ज्ञं प्रय॑तं जुषंताम् | ये अ॑ग्निद॒ग्धा येऽन॑ग्निदग्धाः | ये॑ऽमुल्लो॒कं पि॒तरः॑ क्षि॒यंति॑ | याग्-श्च॑ वि॒द्मयाग्ं उ॑ च॒ न प्र॑वि॒द्म | म॒घासु॑ य॒ज्ञग्ं सुकृ॑तं जुषंताम् ‖ 8‖

गवां॒ पतिः॒ फल्गु॑नीनामसि॒ त्वम् | तद॑र्यमन् वरुणमित्र॒ चारु॑ | तं त्वा॑ व॒यग्ं स॑नि॒तारग्ं॑ सनी॒नाम् | जी॒वा जीव॑ंत॒मुप॒ संवि॑शेम | येने॒मा विश्वा॒ भुव॑नानि॒ संजि॑ता | यस्य॑ दे॒वा अ॑नुसं॒यंति॒ चेतः॑ | अ॒र्य॒मा राजा॒ऽजर॒स्तु वि॑ष्मान् | फल्गु॑नीनामृष॒भो रो॑रवीति ‖ 9 ‖

श्रेष्ठो॑ दे॒वानां᳚ भगवो भगासि | तत्त्वा॑ विदुः॒ फल्गु॑नी॒स्तस्य॑ वित्तात् | अ॒स्मभ्यं॑ क्ष॒त्रम॒जरग्ं॑ सु॒वीर्यम्᳚ | गोम॒दश्व॑व॒दुप॒सन्नु॑दे॒ह | भगो॑ह दा॒ता भग इत्प्र॑दा॒ता | भगो॑ दे॒वीः फल्गु॑नी॒रावि॑वेश | भग॒स्येत्तं प्र॑स॒वं ग॑मेम | यत्र॑ दे॒वैस्स॑ध॒मादं॑ मदेम | ‖ 10 ‖

आया॒तु दे॒वस्स॑वि॒तोप॑यातु | हि॒र॒ण्यये॑न सु॒वृता॒ रथे॑न | वह॒न्॒, हस्तग्ं॑ सुभग्ं॑ विद्म॒नाप॑सम् | प्रयच्छं॑तं॒ पपु॑रिं॒ पुण्य॒मच्छ॑ | हस्तः॒ प्रय॑च्छ त्व॒मृतं॒ वसी॑यः | दक्षि॑णेन॒ प्रति॑गृभ्णीम एनत् | दा॒तार॑म॒द्य स॑वि॒ता वि॑देय | यो नो॒ हस्ता॑य प्रसु॒वाति॑ य॒ज्ञम् ‖11 ‖

त्वष्टा॒ नक्ष॑त्रम॒भ्ये॑ति चि॒त्राम् | सु॒भग्ं स॑संयुव॒तिग्ं राच॑मानाम् | नि॒वे॒शय॑न्न॒मृता॒न्मर्त्याग्॑श्च | रू॒पाणि॑ पि॒ग्ं॒शन् भुव॑नानि॒ विश्वा᳚ | तन्न॒स्त्वष्टा॒ तदु॑ चि॒त्रा विच॑ष्टाम् | तन्नक्ष॑त्रं भूरि॒दा अ॑स्तु॒ मह्यम्᳚ | तन्नः॑ प्र॒जां वी॒रव॑तीग्ं सनोतु | गोभि॑र्नो॒ अश्वै॒स्सम॑नक्तु यज्ञम् ‖ 12 ‖

वा॒युर्नक्ष॑त्रम॒भ्ये॑ति॒ निष्ट्या᳚म् | ति॒ग्मशृं॑गो वृष॒भो रोरु॑वाणः | स॒मी॒रय॒न् भुव॑ना मात॒रिश्वा᳚ | अप॒ द्वेषाग्ं॑सि नुदता॒मरा॑तीः | तन्नो॑ वा॒यस्तदु॒ निष्ट्या॑ शृणोतु | तन्नक्ष॑त्रं भूरि॒दा अ॑स्तु॒ मह्यम्᳚ | तन्नो॑ दे॒वासो॒ अनु॑जानंतु॒ कामम्᳚ | यथा॒ तरे॑म दुरि॒तानि॒ विश्वा᳚ ‖ 13 ‖

दू॒रम॒स्मच्छत्र॑वो यंतु भी॒ताः | तदिं॑द्रा॒ग्नी कृ॑णुतां॒ तद्विशा॑खे | तन्नो॑ दे॒वा अनु॑मदंतु य॒ज्ञम् | प॒श्चात् पु॒रस्ता॒दभ॑यन्नो अस्तु | नक्ष॑त्राणा॒मधि॑पत्नी॒ विशा॑खे | श्रेष्ठा॑विंद्रा॒ग्नी भुव॑नस्य गो॒पौ | विषू॑च॒श्शत्रू॑नप॒बाध॑मानौ | अप॒क्षुध॑न्नुदता॒मरा॑तिम् | ‖ 14 ‖

पू॒र्णा प॒श्चादु॒त पू॒र्णा पु॒रस्ता᳚त् | उन्म॑ध्य॒तः पौ᳚र्णमा॒सी जि॑गाय | तस्यां᳚ दे॒वा अधि॑सं॒वसं॑तः | उ॒त्त॒मे नाक॑ इ॒ह मा॑दयंताम् | पृ॒थ्वी सु॒वर्चा॑ युव॒तिः स॒जोषाः᳚ | पौ॒र्ण॒मा॒स्युद॑गा॒च्छोभ॑माना | आ॒प्या॒ययं॑ती दुरि॒तानि॒ विश्वा᳚ | उ॒रुं दुहां॒ यज॑मानाय य॒ज्ञम् |

ऋ॒द्ध्यास्म॑ ह॒व्यैर्नम॑सोप॒सद्य॑ | मि॒त्रं दे॒वं मि॑त्र॒धेयं॑ नो अस्तु | अ॒नू॒रा॒धान्, ह॒विषा॑ व॒र्धयं॑तः | श॒तं जी॑वेम॒ श॒रदः॒ सवी॑राः | चि॒त्रं नक्ष॑त्र॒मुद॑गात्पु॒रस्ता᳚त् | अ॒नू॒रा॒धा स॒ इति॒ यद्वद॑ंति | तन्मि॒त्र ए॑ति प॒थिभि॑र्देव॒यानैः᳚ | हि॒र॒ण्ययै॒र्वित॑तैरं॒तरि॑क्षे ‖ 16 ‖

इंद्रो᳚ ज्ये॒ष्ठामनु॒ नक्ष॑त्रमेति | यस्मि॑न् वृ॒त्रं वृ॑त्र॒ तूर्ये॑ त॒तार॑ | तस्मि॑न्व॒य-म॒मृतं॒ दुहा॑नाः | क्षुधं॑तरेम॒ दुरि॑तिं॒ दुरि॑ष्टिम् | पु॒र॒ंद॒राय॑ वृष॒भाय॑ धृ॒ष्णवे᳚ | अषा॑ढाय॒ सह॑मानाय मी॒ढुषे᳚ | इंद्रा॑य ज्ये॒ष्ठा मधु॑म॒द्दुहा॑ना | उ॒रुं कृ॑णोतु॒ यज॑मानाय लो॒कम् | ‖ 17 ‖

मूलं॑ प्र॒जां वी॒रव॑तीं विदेय | परा᳚च्येतु॒ निरृ॑तिः परा॒चा | गोभि॒र्नक्ष॑त्रं प॒शुभि॒स्सम॑क्तम् | अह॑र्भूया॒द्यज॑मानाय॒ मह्यम्᳚ | अह॑र्नो अ॒द्य सु॑वि॒ते द॑दातु | मूलं॒ नक्ष॑त्र॒मिति॒ यद्वद॑ंति | परा॑चीं वा॒चा निरृ॑तिं नुदामि | शि॒वं प्र॒जायै॑ शि॒वम॑स्तु॒ मह्यम्᳚ ‖ 18 ‖

या दि॒व्या आपः॒ पय॑सा संबभू॒वुः | या अं॒तरि॑क्ष उ॒त पार्थि॑वी॒र्याः | यासा॑मषा॒ढा अ॑नु॒यंति॒ कामम्᳚ | ता न॒ आपः॒ शग्ग् स्यो॒ना भ॑वंतु | याश्च॒ कूप्या॒ याश्च॑ ना॒द्या᳚स्समु॒द्रियाः᳚ | याश्च॑ वैश॒ंतीरुत प्रा॑स॒चीर्याः | यासा॑मषा॒ढा मधु॑ भ॒क्षय॑ंति | ता न॒ आपः॒ शग्ग् स्यो॒ना भ॑वंतु ‖19 ‖

तन्नो॒ विश्वे॒ उप॑ शृण्वंतु दे॒वाः | तद॑षा॒ढा अ॒भिसंयं॑तु य॒ज्ञम् | तन्नक्ष॑त्रं प्रथतां प॒शुभ्यः॑ | कृ॒षिर्वृ॒ष्टिर्यज॑मानाय कल्पताम् | शु॒भ्राः क॒न्या॑ युव॒तय॑स्सु॒पेश॑सः | क॒र्म॒कृत॑स्सु॒कृतो॑ वी॒र्या॑वतीः | विश्वा᳚न् दे॒वान्, ह॒विषा॑ व॒र्धयं॑तीः | अ॒षा॒ढाः काम॒मुपा॑यंतु य॒ज्ञम् ‖ 20 ‖

यस्मि॒न् ब्रह्मा॒भ्यज॑य॒त्सर्व॑मे॒तत् | अ॒मुंच॑ लो॒कमि॒दमू॑च॒ सर्वम्᳚ | तन्नो॒ नक्ष॑त्रमभि॒जिद्वि॒जित्य॑ | श्रियं॑ दधा॒त्वहृ॑णीयमानम् | उ॒भौ लो॒कौ ब्रह्म॑णा॒ संजि॑ते॒मौ | तन्नो॒ नक्ष॑त्रमभि॒जिद्विच॑ष्टाम् | तस्मि॑न्व॒यं पृत॑ना॒स्संज॑येम | तन्नो॑ दे॒वासो॒ अनु॑जानंतु॒ कामम्᳚ ‖ 21 ‖

शृ॒ण्वंति॑ श्रो॒णाम॒मृत॑स्य गो॒पाम् | पुण्या॑मस्या॒ उप॑शृणोमि॒ वाचम्᳚ | म॒हीं दे॒वीं विष्णु॑पत्नीमजू॒र्याम् | प्र॒तीची॑ मेनाग्ं ह॒विषा॑ यजामः | त्रे॒धा विष्णु॑रुरुगा॒यो विच॑क्रमे | म॒हीं दिवं॑ पृथि॒वीमं॒तरि॑क्षम् | तच्छ्रो॒णैति॒श्रव॑-इ॒च्छमा॑ना | पुण्य॒ग्ग्॒ श्लोकं॒ यज॑मानाय कृण्व॒ती ‖ 22 ‖

अ॒ष्टौ दे॒वा वस॑वस्सो॒म्यासः॑ | चत॑स्रो दे॒वीर॒जराः॒ श्रवि॑ष्ठाः | ते य॒ज्ञं पां᳚तु॒ रज॑सः पु॒रस्ता᳚त् | सं॒व॒त्स॒रीण॑म॒मृतग्ग्॑ स्व॒स्ति | य॒ज्ञं नः॑ पांतु॒ वस॑वः पु॒रस्ता᳚त् | द॒क्षि॒ण॒तो॑ऽभिय॑ंतु॒ श्रवि॑ष्ठाः | पुण्य॒न्नक्ष॑त्रम॒भि संवि॑शाम | मा नो॒ अरा॑तिर॒घश॒ग्ं॒साऽगन्न्॑ ‖ 23 ‖

क्ष॒त्रस्य॒ राजा॒ वरु॑णोऽधिरा॒जः | नक्ष॑त्राणाग्ं श॒तभि॑ष॒ग्वसि॑ष्ठः | तौ दे॒वेभ्यः॑ कृणुतो दी॒र्घमायुः॑ | श॒तग्ं स॒हस्रा॑ भेष॒जानि॑ धत्तः | य॒ज्ञन्नो॒ राजा॒ वरु॑ण॒ उप॑यातु | तन्नो॒ विश्वे॑ अ॒भि संय॑ंतु दे॒वाः | तन्नो॒ नक्ष॑त्रग्ं श॒तभि॑षग्जुषा॒णम् | दी॒र्घमायुः॒ प्रति॑रद्भेष॒जानि॑ ‖ 24 ‖

अ॒ज एक॑पा॒दुद॑गात्पु॒रस्ता᳚त् | विश्वा॑ भू॒तानि॑ प्रति॒ मोद॑मानः | तस्य॑ दे॒वाः प्र॑स॒वं यं॑ति॒ सर्वे᳚ | प्रो॒ष्ठ॒प॒दासो॑ अ॒मृत॑स्य गो॒पाः | वि॒भ्राज॑मानस्समिधा॒ न उ॒ग्रः | आऽंतरि॑क्षमरुह॒दग॒ंद्याम् | तग्ं सूर्यं॑ दे॒वम॒जमेक॑पादम् | प्रो॒ष्ठ॒प॒दासो॒ अनु॑यंति॒ सर्वे᳚ ‖ 25 ‖

अहि॑र्बु॒ध्नियः॒ प्रथ॑मा न एति | श्रेष्ठो॑ दे॒वाना॑मु॒त मानु॑षाणाम् | तं ब्रा᳚ह्म॒णास्सो॑म॒पास्सो॒म्यासः॑ | प्रो॒ष्ठ॒प॒दासो॑ अ॒भिर॑क्षंति॒ सर्वे᳚ | च॒त्वार॒ एक॑म॒भि कर्म॑ दे॒वाः | प्रो॒ष्ठ॒प॒दा स॒ इति॒ यान्, वद॑ंति | ते बु॒ध्नियं॑ परि॒षद्यग्ग्॑ स्तु॒वंतः॑ | अहिग्ं॑ रक्षंति॒ नम॑सोप॒सद्य॑ ‖ 26 ‖

पू॒षा रे॒वत्यन्वे॑ति॒ पंथा᳚म् | पु॒ष्टि॒पती॑ पशु॒पा वाज॑बस्त्यौ | इ॒मानि॑ ह॒व्या प्रय॑ता जुषा॒णा | सु॒गैर्नो॒ यानै॒रुप॑यातां य॒ज्ञम् | क्षु॒द्रान् प॒शून् र॑क्षतु रे॒वती॑ नः | गावो॑ नो॒ अश्वा॒ग्ं॒ अन्वे॑तु पू॒षा | अन्न॒ग्ं॒ रक्षं॑तौ बहु॒धा विरू॑पम् | वाजग्ं॑ सनुतां॒ यज॑मानाय य॒ज्ञम् ‖ 27 ‖

तद॒श्विना॑वश्व॒युजोप॑याताम् | शुभं॒गमि॑ष्ठौ सु॒यमे॑भि॒रश्वैः᳚ | स्वं नक्ष॑त्रग्ं ह॒विषा॒ यजं॑तौ | मध्वा॒संपृ॑क्तौ॒ यजु॑षा॒ सम॑क्तौ | यौ दे॒वानां᳚ भि॒षजौ᳚ हव्यवा॒हौ | विश्व॑स्य दू॒ताव॒मृत॑स्य गो॒पौ | तौ नक्ष॒त्रं जुजुषा॒णोप॑याताम् | नमो॒ऽश्विभ्यां᳚ कृणुमोऽश्व॒युग्भ्या᳚म् ‖ 28 ‖

अप॑ पा॒प्मानं॒ भर॑णीर्भरंतु | तद्य॒मो राजा॒ भग॑वा॒न्॒, विच॑ष्टाम् | लो॒कस्य॒ राजा॑ मह॒तो म॒हान्, हि | सु॒गं नः॒ पंथा॒मभ॑यं कृणोतु | यस्मि॒न्नक्ष॑त्रे य॒म एति॒ राजा᳚ | यस्मि॑न्नेनम॒भ्यषिं॑चंत दे॒वाः | तद॑स्य चि॒त्रग्ं ह॒विषा॑ यजाम | अप॑ पा॒प्मानं॒ भर॑णीर्भरंतु ‖ 29 ‖

नि॒वेश॑नी सं॒गम॑नी॒ वसू॑नां॒ विश्वा॑ रू॒पाणि॒ वसू᳚न्यावे॒शय॑ंती | स॒ह॒स्र॒पो॒षग्ं सु॒भगा॒ ररा॑णा॒ सा न॒ आग॒न्वर्च॑सा संविदा॒ना | यत्ते॑ दे॒वा अद॑धुर्भाग॒धेय॒ममा॑वास्ये सं॒वसं॑तो महि॒त्वा | सा नो॑ य॒ज्ञं पि॑पृहि विश्ववारे र॒यिन्नो॑ धेहि सुभगे सु॒वीरम्᳚ ‖ 30 ‖

ॐ शांतिः॒ शांतिः॒ शांतिः॑ |

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!