July 27, 2024

Ketu Stotra – The South Node Stotra

Lets share it

Ketu Stotra/केतु स्तोत्र

केतु: काल: कलयिता धूम्रकेतुर्विवर्णक:। लोककेतुर्महाकेतु: सर्वकेतुर्भयप्रद: ।।1।।

रौद्रो रूद्रप्रियो रूद्र: क्रूरकर्मा सुगन्ध्रक्। फलाशधूमसंकाशश्चित्रयज्ञोपवीतधृक् ।।2।।

तारागणविमर्दो च जैमिनेयो ग्रहाधिप:। पंचविंशति नामानि केतुर्य: सततं पठेत् ।।3।।

तस्य नश्यंति बाधाश्चसर्वा: केतुप्रसादत:। धनधान्यपशूनां च भवेद् व्रद्विर्नसंशय: ।।4।।

 

English translation is given below:

Kētu: Kāl: Kalayitā dhūmrakēturvivarṇaka
Lōkakēturmahākētu: Sarvakēturbhayaprada ||1||
Raudrō rūdrapriyō rūdra: Krūrakarmā sugandhrak
Phalāśadhūmasaṅkāśaścitrayajñōpavītadhr̥k ||2||
Tārāgaṇavimardō cha jaiminēyō grahādhipa
Pan̄cavinśati nāmāni kēturya: Satataṁ paṭhēt ||3||
Tasya naśyanti bādhāścasarvā: Kētuprasādata
Dhanadhān’yapaśūnāṁ ca bhavēd vradvirnasanśaya ||4||

Anyone who is facing the negatives effects of Ketu Dash can read this stotra every day 10-11 times.

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!