July 26, 2024

बुध पंचविंशति नाम स्तोत्रम् – 108 names of planet mercury

Lets share it

बुध पंचविंशति नाम स्तोत्रम्

बुधो बुद्धिमतां श्रेष्ठो बुद्धिदाता धनप्रदः।

प्रियंगुकुलिकाश्यामः कञ्जनेत्रो मनोहरः॥ १॥

ग्रहोपमो रौहिणेयः नक्षत्रेशो दयाकरः।

विरुद्धकार्यहन्ता सौम्यो बुद्धिविवर्धनः ॥२॥

चन्द्रात्मजो विष्णुरूपी ज्ञानी ज्ञो ज्ञानिनायकः।

ग्रह्पीडाहरो दारपुत्रधान्यपशुप्रदः ॥३॥

लोकप्रियः सौम्यमूर्तिः गुणदो गुणिवत्सलः।

पञ्चविंशतिनामानि बुधस्यैतानि यः पठेत्॥४॥

स्मृत्वा बुधं सदा तस्य पीडा सर्वा विनश्यति।

तद्दिने वा पठेद्यस्तु लभते स मनोगतम् ॥५॥

।।इति श्री बुध पंचविंशति नाम स्तोत्रम् सम्पूर्णम्।।  

Budha Pancha Vimsathi Nama Stotram

Budhō bud’dhimatāṁ śrēṣṭhō bud’dhidātā dhanapradaḥ

Priyaṅgukulikāśyāmaḥ kañjanētrō manōharaḥ ||1||

grahopamo rauhineyah nakshatresho dayaakarah

viruddhakaaryahanta saumyo buddhivivardhanah ||2||

Candrātmajō viṣṇurūpī jñānī jñō jñānināyakaḥ

Grahpīḍ’̔āharō dāraputradhān’yapaśupradaḥ ||3||

.Lōkapriyaḥ saumyamūrtiḥ guṇadō guṇivatsalaḥ.

Pañcavinśatināmāni budhasyaitāni yaḥ paṭhēt ||4||

Smr̥tvā budhaṁ sadā tasya pīḍā sarvā vinaśyati.

Taddinē vā paṭhēdyastu labhatē sa manōgatam ||5||

Iti śrī budha pan̄cavinśati nāma stōtram sampūrṇam 

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!