September 18, 2024

Ketu Kavach – The South Node Armour

अथ केतुकवचम्  अस्य श्रीकेतुकवचस्तोत्रमंत्रस्य त्र्यंबक ऋषिः I अनुष्टप् छन्दः I केतुर्देवता I कं बीजं I नमः शक्तिः I केतुरिति कीलकम् I केतुप्रीत्यर्थं जपे विनियोगः II …

Ketu Stotra – The South Node Stotra

Ketu Stotra/केतु स्तोत्र केतु: काल: कलयिता धूम्रकेतुर्विवर्णक:। लोककेतुर्महाकेतु: सर्वकेतुर्भयप्रद: ।।1।। रौद्रो रूद्रप्रियो रूद्र: क्रूरकर्मा सुगन्ध्रक्। फलाशधूमसंकाशश्चित्रयज्ञोपवीतधृक् ।।2।। तारागणविमर्दो च जैमिनेयो ग्रहाधिप:। पंचविंशति नामानि केतुर्य: सततं …

Rahu Stotra – The North Node Stotra

Rahu Stotra | राहु स्तोत्रम् अस्य श्रीराहुस्तोत्रस्य वामदेव ऋषिः । गायत्री छन्दः । राहुर्देवता । राहुप्रीत्यर्थं जपे विनियोगः ॥ राहुर्दानव मन्त्री च सिंहिकाचित्तनन्दनः । अर्धकायः …

error: Content is protected !!